A 385-11 Śiśupālavadha

Manuscript culture infobox

Filmed in: A 385/11
Title: Śiśupālavadha
Dimensions: 24.6 x 9.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1439
Remarks:

Reel No. A 385/11

Inventory No. 65615

Title Śuśupālavadha[ṭikā]

Remarks

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.8 x 9.8 cm

Binding Hole

Folios 5

Lines per Folio 10

Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: mā. ṭī. and rāmaḥ

Place of Deposit NAK

Accession No. 1/1439

Manuscript Features

Excerpts

Beginning

|| ❁ || śrīgaṇeśāya namaḥ ||    ||

śrīgurucaraṇakamalābhytāṃ namaḥ ||    ||

iṃdīvaradalaśyāmam iṃdirānaṃdakaṃdalaṃ |
vaṃdārujanamaṃdāraṃ vaṃdehaṃ yadunaṃdanaṃ || 1 ||

daṃtāṃcalena dha(2)raṇītalam unnamayya
pātālakeliṣu dhṛtādivarāhalilaṃ |
ullāghanotphaṇaphaṇādharagīyamānaṃ
krīḍopadānam ibha rājamukhaṃ namāmi || 2 || (fol. 1v1–2)

End

[mūla]

atha prayatnonnamitānamutphaṇai
dhṛte kathaṃcit phaṇināṃgaṇair adhaḥ |
nidhāyiśātāṃ abhidevakīsutaṃ
sutenadhātuścaraṇau bhuvastale || 13 ||

tamarghyam a(8)rghyādikayādipurūṣaḥ
saparyayā sādhusaparyyapūpujat
gṛhānupaituṃ praṇayād abhīpsavo
bhavanti nāpuṇyakṛtām manīṣiṇaḥ || 14 || (fol. 5v7–8)

[ṭīkā]

gṛhān iti manasa īṣiṇo manīṣiṇaḥ santaḥ pṛṣodaratvāt sādhu apuṇyakṛtāṃ puṇyaṃ akṛtavatāṃ sukarmapāpapuṇyamantre krīña iti (10)bhūte kvip gṛhān praṇayād upaituṃ abhīpsavo (!) prāptuṃ ichavaḥ (!) aśnoteḥ (!) sannantād-d upratyayaḥ saṃjñāyā āp jñapyṛdhām ītyākāraḥ (!) na bhavaṃti . kiṃtu apuṇyakṛtām (!) eva | (11) ataḥ kṛcchralabhyām saṃta pūjyā ity arthaḥ apuṇyakṛtāṃ puṇyaṃ akṛtāṃ pāpināṃ ity arthaḥ gṛhān praṇayād upetuṃ abhīpsavaḥ āptum icchavo na bhavaṃti || 14 || neti (12) rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ kṛṣṇaḥ ||    ||

vaṃjulatuṃdi(13)lamaṃjulakuṃje
kām api vāmakalāṃ mahilāṃ saḥ ||
veṇu manoruravair madhurair drāk
krīḍayati sma murārir aciṃtyaḥ || = || śrīkṛṣṇāya namaḥ ||    || ❁ ||

Microfilm Details

Reel No. A 385/4

Date of Filming 10-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 03-08-2005