A 385-11 Śiśupālavadha
Manuscript culture infobox
Filmed in: A 385/11
Title: Śiśupālavadha
Dimensions: 24.6 x 9.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1439
Remarks:
Reel No. A 385/11
Inventory No. 65615
Title Śuśupālavadha[ṭikā]
Remarks
Author Māgha
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.8 x 9.8 cm
Binding Hole
Folios 5
Lines per Folio 10
Foliation figures in upper left-hand and lower right-hand margin of the verso beneath the marginal title: mā. ṭī. and rāmaḥ
Place of Deposit NAK
Accession No. 1/1439
Manuscript Features
Excerpts
Beginning
|| ❁ || śrīgaṇeśāya namaḥ || ||
śrīgurucaraṇakamalābhytāṃ namaḥ || ||
iṃdīvaradalaśyāmam iṃdirānaṃdakaṃdalaṃ |
vaṃdārujanamaṃdāraṃ vaṃdehaṃ yadunaṃdanaṃ || 1 ||
daṃtāṃcalena dha(2)raṇītalam unnamayya
pātālakeliṣu dhṛtādivarāhalilaṃ |
ullāghanotphaṇaphaṇādharagīyamānaṃ
krīḍopadānam ibha rājamukhaṃ namāmi || 2 || (fol. 1v1–2)
End
[mūla]
atha prayatnonnamitānamutphaṇai
dhṛte kathaṃcit phaṇināṃgaṇair adhaḥ |
nidhāyiśātāṃ abhidevakīsutaṃ
sutenadhātuścaraṇau bhuvastale || 13 ||
tamarghyam a(8)rghyādikayādipurūṣaḥ
saparyayā sādhusaparyyapūpujat
gṛhānupaituṃ praṇayād abhīpsavo
bhavanti nāpuṇyakṛtām manīṣiṇaḥ || 14 || (fol. 5v7–8)
[ṭīkā]
gṛhān iti manasa īṣiṇo manīṣiṇaḥ santaḥ pṛṣodaratvāt sādhu apuṇyakṛtāṃ puṇyaṃ akṛtavatāṃ sukarmapāpapuṇyamantre krīña iti (10)bhūte kvip gṛhān praṇayād upaituṃ abhīpsavo (!) prāptuṃ ichavaḥ (!) aśnoteḥ (!) sannantād-d upratyayaḥ saṃjñāyā āp jñapyṛdhām ītyākāraḥ (!) na bhavaṃti . kiṃtu apuṇyakṛtām (!) eva | (11) ataḥ kṛcchralabhyām saṃta pūjyā ity arthaḥ apuṇyakṛtāṃ puṇyaṃ akṛtāṃ pāpināṃ ity arthaḥ gṛhān praṇayād upetuṃ abhīpsavaḥ āptum icchavo na bhavaṃti || 14 || neti (12) rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ kṛṣṇaḥ kṛṣṇaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ kṛṣṇaḥ || ||
vaṃjulatuṃdi(13)lamaṃjulakuṃje
kām api vāmakalāṃ mahilāṃ saḥ ||
veṇu manoruravair madhurair drāk
krīḍayati sma murārir aciṃtyaḥ || = || śrīkṛṣṇāya namaḥ || || ❁ ||
Microfilm Details
Reel No. A 385/4
Date of Filming 10-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 03-08-2005